Sarvaśabdabhāvacarcā

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    Miroj Shakya
  • Input Date:
    May 2017
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Buddhist Studies
  • Sponsor:
    University of the West

Sarvaśabdabhāvacarcā

 

iha sarvaśabdābhāvasādhane
jñānakāryānupalabdhim eke pramāṇayanti|

 

ekajñānasaṃsargivirahāt kila neha
svabhāvānupalabdher avasaraḥ| tathā hi trayam avaśyam asyām abhidheyaṃ ghaṭādimatpratikṣepeṇa
,

viśeṣaṇaṃ svabhāvaḥ phalaṃ ceti| tatra dṛśyaviṣayaviśeṣaṇavaśāt
piśācāder apratiṣedhaḥ
, ekajñānasaṃsargivedanasvabhāvatvena
rūpajñānād rasasya| nāpy abhāvapakṣadoṣānuṣaṅgaḥ| vyavahāraphalatayā ca pratyakṣasiddhir
upasaṃhitā| sā ca pratiyogijñānāśraye saty upapadyate| tad eva hi
pratiyogyantarābhāvanāntarīyakatayā tadabhāvavikalpajananasāmarthyāt tatsādhanaṃ
bhavet| tato mūḍhaṃ prati tadātmikā'nupalabdhir abhāvavyavahārasādhanīti
yuktam|

 

na ca sarvaśabdābhāve sādhye kaścid ekajñānasaṃsargī
labhyata iti nātrāvakāśas tasyāḥ|  sa tu
śabdarāśir abhimatapradeśe vidyamānas tadā jñānakāryam anārabhyāsituṃ na
samartha iti kāryapratiṣedhe'pi nirviśeṣaṇaiva sattā pratiṣiddhā bhavatīti
bhāvaḥ|

 

atra cintyate: na tāvat dhvanir ity eva śravaṇam, vidhirasyāpi prasaṅgāt| tasmād indriyapāṭavasahakṛtasyaiva
śabdasya śravaṇajñānajanakatvam| tac ca śravaṇapāṭavam ekajñānasaṃsargivirahe
duravadhāram| ata eva pradeśapratyakṣāpekṣayā ghaṭaniṣedhaḥ| tato hīndriyaguṇaṃ
gaṇayan ghaṭāparādham evānupalabdher avadhārayati|

 

(1)

 

na ca manaskāravat svasaṃvedanasiddhiḥ, indriyasya jaḍatvāt| nāpīndriyāntaragamyatvam, atīndriyatvāt| kāryaṃ punar upalabdhir evāsya|
tatsiddhau ca kāryānupalabdher evāsiddhiḥ| asiddhau siddham anaikāntikatvam| na
hi viṣaye saty apīndriyadoṣāt sambhāvyamāno'nupalambhas tadabhāvaniyato nāma|

 

nābhāva eva śabdasya tajjñānajananayogyas tu
nāstīti brūma iti cet
, seyaṃ kuvaidyavṛttir
āyātā
, prathamaṃ
prāgalbhyagarbham abhimatapratikaraṇam
abhyupagamyopāyabuddhyopanyastasyānupāyasya pareṇa tattvapratipādane kṛte
paścād asādhyatvaghoṣaṇāt| sarvathā'bhāva eva hi jijñāsite kāryānupalabdhir iyaṃ
sādhanam uktā| na tu jñānajananayogyatāvirahajijñāsāyām| tad yadi pramāṇabhraṃśa
eva kathañcij jñātaḥ
, prameyabhraṃśas tu kimaṅgāṅgīkriyate? varaṃ ca pramāṇāntaram eva mṛgyatām|
asādhyataiva tu kasmād avaghuṣyate
?

 

na hi śakyam avadhirasyāśṛṇvataḥ
sannihitabheryādiravābhāvaḥ pratikṣeptum
, vidhirāvadhirayor aviśeṣaprasaṅgāt|

 

sati śrutikṛto'sti viśeṣaḥ prāk paścād iti cet, naivam| yadi hi prāgavasthātaḥ śravaṇaśaktyā
nirviśeṣa eṣaḥ
, katham aśrutiḥ sati śabde? anyathā prāg api na syāt| atha visadṛśāvastho'pi
sambhāvyate| śrutāv api na śrāddhātavyam
, asya viplavasya sambhāvyamānatvāt| tatrāśravaṇam
abhūtaśravaṇaṃ veti na viśeṣaḥ| ante kutaḥ śaktiviparyaya iti cet
, madhye kutas tadabhāva iti samānam|

 

(2)

tasmād apakṣa evāyaṃ sann api śabdas tadā na
śruta iti| kevalaṃ kim atra pramāṇam astv iti cintāyāṃ kāryānupalabdhir
anaikāntikīty uktam eva
, śravaṇapāṭavasya
duravadhāratvād iti|

 

nanu katham etad duravadhāraṃ dṛṣṭaśravaṇapāṭavasmaraṇabalavataḥ
śrotuṃ pravṛttasya
, kṣaṇikatve'pi hi visadṛśasahakāripratyayāntaravirahe
visadṛśadaśāsambhavābhāvāt
? indriyavikārakāriṇo hi pratyayā dhātukṣobhaprahārādayo nirṇītaśaktayaḥ
svasantāne santānavyākulībhāvahetavaḥ sūpalakṣā eva| anupalakṣitās tu
svaprabhavabhedaśaṅkāṃ katham iva kṣamante
? sūkṣmaṃ tu prabhāvavato'dhiṣṭhā nādivikārakāraṇaṃ
śaṅkamānasya śravaṇe'pi ka āśvāsaḥ
? tasmād anupalakṣyakāraṇārabdhadiṅmohalakṣanendriyabhrāntidarśane'pi
prasiddhakāraṇānupalakṣaṇān nendriyāṇām atādavasthyavyavasthā| yathā'nyathā
tatpratyayānāṃ bhramatvaprasaṅgāt
, tathā'dyāpi kiṃ na gaṇyate? mā bhūt sarvasaṃvṛtivilopaḥ|

 

abhyāsadaśāsattisamāśrayas tu samānaḥ| na hi
vadhiravarasyābhiropārūḍhaśravaṇabalasyāpy aśravane'bhāvaniścayaṃ brūmaḥ
, balaniścayasyaivābhāvāt| tadvad anyasyāpy
akalitabalasya| atyantābhyāse hi sakalarajanīsuptaprabuddhānām adarśane'pi
tadavasthāsaṃvedinām aviparītavyavahāravṛttidarśanāt kaḥ prastāvo jāgrataḥ
svātmany anyathātvaśaṅkāyāḥ
?

 

tasmād atādavasthyasya tadvyavasthāyā vā niṣedhaḥ, prasiddhakāraṇābhāvāt tadupalakṣaṇābhāvād vā|

 

yadi darśanaśravaṇādāv abhyāsadaśāpekṣayā'dhyakṣatvanibandhanaṃ
tādavasthyam icchatā
, saṃvṛtivyavasthitenendriyatādavasth-

 

(3)

yaṃ sāmagrīpratibaddhabuddhitādavasthyaṃ vā
sādhāraṇaśaktyapekṣayā svasaṃvedanam eva vā śaraṇam āsthīyate| tad evāśravaṇadaśāyām
apīti katham anekāntaḥ śabdābhāve
?

 

nanu jñānātmany eva svasaṃvedanam iti cet, na|

ekādhimokṣaviṣayeṣv ekakāryopayogiṣu|

ekadhīḥ sarvaviṣayā sthitā nirbhāgavartiṣu
||1||

 

pañcaskandheṣv apy aham ity eko'dhimokṣaḥ| bhāṣaṇādāv
ekasminn arthe parasparopādeye copayogaḥ| ghaṭādisañjñake tu rūparasādau
prasiddho'yam nyāyaḥ
, anyathā vyavahārāyogāt|

 

nanu na śarīpratyakṣaṃ buddhim anveti| evam
etat prātisvikarūpāpekṣayā rūparasādivad eva| sāmānyena tu gṛhītvaikadhīviṣayatvam
ucyate
, yāvan na nirbandho
vivecane| vivecane tu pṛthakpramāṇam uktam| tena pratyakṣaś caitro na ca
buddhir adhyakṣeti dvitayam aviruddham| ata eva tadavastho'ham iti vikalpo'pi
saṃvedanānusārī sarvaviṣaya eva|

 

bhrāntir iyam iti cet, na, bādhakābhāvād bhrāntyasiddheḥ| tasmāt
pūrvapratītaśrotraśaktes tadavasthāniścayasambhavād aśrutiḥ śabdasyaivāparādhād
iti jñānābhāvenāpi tadabhāvasiddhir aikāntikīti na prakṛtavyāghātaḥ| iyaty eva
tarhi svabhāvānupalabdher lakṣaṇasāmagrīti kāryānupalabdhisañjñākaraṇe ko'rthaḥ
, pratyayāntarasākalyaṃ svabhāvaviśeṣaṃ cāpannasyaiva
śabdasyānupalabdhā niṣedhāt
?

 

(4)

 

tathā'py anyasañjñāyāṃ ghaṭaniṣedhe'pi ko niṣeddhā? kevalaṃ ghaṭavat śabdasyāpi dṛśyānupalabdhyā'pi
niṣedhaḥ sādhyo jāta ity ucyate|

 

tatraikajñānasaṃsargisambhavād yuktas tayā niṣedha
iti cet
, tatraiva tāvad  ekajñānasaṃsargiṇaḥ kim apekṣayā? rūpadarśane hi rasasya viprakṛṣṭadeśatayā'nupalabdhilakṣaṇaprāptatvād
evāpratiṣedhaḥ
, prāpyakāritvād ghrāṇarasanasparśanānām|

 

naivam, indriyātiriktasyālokasya tatrāpekṣyatvāt| sa
hi bahiḥsula bhakāraṇidhīnopajanāpajanadharmako na svātmatādavasthyasādhya iti
tadartham ekajñānasaṃsargo'pekṣyamāṇa indriyasādguṇyajñāne'pi sahāyībhaviṣyati|

 

evam yatrālokanirapekṣaiva grahaṇaśaktiḥ, tatra na kiñcid ekajñānasaṃsargyapekṣayeti
siddham| tac ca nāma kvacit sādhane'pekṣyate
, yadantareṇa virodhāsiddhisandeheṣv anyatamadoṣāsattiḥ|
na ca dvividhopalabdhiyogyatāpannasya kvacid anupalabdhyā niṣedhe sā'sti
, yena saṃsargī niyatam apekṣyeta| yatrāpy ayam
apekṣyate
, tatrāpy

ālokāpekṣapratipattino vastunaḥ pratiṣedhe viśeṣaṇāsiddhiparihārārtham
eva| na caitāvatā sarvatra tadapekṣā| na hi vināṣaṃ praty anapekṣā
vyāptisādhanī sarvatra kṣaṇabhaṅgasādhane'pi svabhāvahetāv apekṣyate|

 

yadi cāyam apekṣya eva kimaṅga dṛśyaviśeṣaṇena,  kenacid
ekajñānasaṃsargino dṛśyatvāvyabhicārāt
? na hi piśācasya kenacid eka jñānasaṃsargaḥ|

 

eka evārtha ubhayathāpīti
naikaprayoge'nyaprayojanacarceti cet
, na, sāmānyaviśeṣabhāvena bhedasyāvyaktatvāt| saṃsargo
hi na viśe-

(5)

 

ṣaṇaṃ vyabhicarati| viśeṣaṇamātraṃ tu taṃ
vyabhicapaty eva| ata eva viśeṣaṇasiddhaye saṃsarga upanīyate| na tu viśeṣaṇaṃ
saṃsargākṛṣṭaye prabhavati
, śabde'pi prasaṅgāt| tathā ca pakṣakṣaya iti kaḥ śramasyārthaḥ? tasmād ekajñānasaṃsargo nāma prakṛtodāharaṇāpekṣayaivodghuṣyate, na svabhāvānupalabdhau sarvatrāpekṣyatvena|

prastute hi kalasapratiṣedhe sā dig astu saviśeṣaṇasiddhyai|
nopalabdham upalabhyam itīyallakṣaṇaṃ khalu nijānupalabdheḥ| tathā ca lakṣaṇe
prayoge copalabdhilakṣaṇaprāptānupalabdhimātropanyāsaḥ| śāstre
viparyayabādhopadarśane ca pratyayāntarasannidhau svabhāvaviśeṣavataḥ
sattve'nupalabdher asambhavaḥ khyāpyate| anyathā prayojakam aṃśaṃ saṃsargam eva
sarvatra darśayet
, viśeṣaṇavat|

 

tādātmyaṃ tu dṛśyatvam abhyupagamyaiva niṣidhyata
iti viśeṣaṇasyānuktimātram
, na punar aprayojakatvaṃ vyāpter iva viduṣi, anvayoktiviśeṣe vā vyatirekasya| tasmān  nyāyanāthasyāpi nāvaśayam ekajñānasaṃsargivyapekṣābhiprāyaḥ
svabhāvānupalabdhau|

api caivaṃ kāryānupalabdhāv eva sarvasaṅgraham
ācakṣīta
, svabhāvānupalabdher api
tadekadeśatvāt| sarvapramāṇasaṅgrahavyavasthāṃ ca kāryānumāne kuryāt
, svasaṃvedanād anyatra|

 

tasmād indriyajñānaviṣaye na
kāryānumānavyavasthā yathā tathā tadagṛhīta ity eva kutaḥ
kāryānupalabdhivyavasthā'pi 
śāstrakārasya
? yathā hi pratyakṣavyavasthāvilopabhayam
ekatra
, tathā'nyatra
svabhāvānupalambhasya| yathā vā'pratyakṣe kāryaṃ liṅgam
, tathā'pratyakṣayogya eva tadanupalabdhir iti
samānam|

yathā vā'yam eva bhagavān jñāne
jñānāntarābhāvam api dṛśyānupalabdhyā vyavahārayati| yadāha dṛśyātmano vā
vikalpasya darśa-

 

(6)

 

ne'dṛṣṭir vikalpakalpanām indriyajñāne
pratihanti iti
, tadā ka ekajñānasaṃsargī? kiṃ caivamabhyupagame kāryānupalabdher apy
asiddhir iti prakṛtamatahānir eva| na hi jñānakāryasyābhāvaḥ kāryānupalabdher
eva boddhavyo'navasthāprasaṅgāt|

 

 svasaṃvedanaṃ
caikākāraniyatam anyābhāvaniścayam ākṣipaty eva| kevalaṃ vimataṃ prati yadi syāj
jñānāntaram
, anubhūyeteti dṛśyānupalabdhir
eva śaraṇam
, vyavahāre bāhyavat|

 

viśeṣaṇānuccāraṇaṃ tu syāt| na tv anyā gatiḥ|
saṃsargāpekṣāyāṃ ca sā'pi nāstīti sandigdhāsiddho hetuḥ| tasmād anupalabdher
ekajñānasaṃsargāpekṣāniyamam anulaṅghya vartitum aśakyam|

 

bahirapekṣayā niyama eveti cet, na, tatrāpi nibandhanābhāvāt| yad dhi sāmarthyam
antas tadatikrame
, tasya bahir api
lābhasambhave kiṃ na sadṛśī sthitiḥ
? vicitro hi viṣayasvabhāvaḥ| tatra svātmā
tāvat  pratyakṣībhāve yogyatāmātram apekṣate
, śabdagandharasasparśatamisrālokās tu
manaskārātiriktam indriyam
, ghaṭādisanniveśinas tu rūpaviśeṣāḥ prakāśam api prāyaśaḥ| tathaiṣāṃ
vidhāv upalabdhir iva svabhāvasyānupalabdhir api niṣedhe kiṃ na bhinnām eva
sāmagrīm apekṣeta
?

tatrādye yathā nendriyatādavasthyenopayogaḥ, tathā madhyamīyeṣv api naikajñānasaṃsargiṇā|
anyātiriktāpekṣiṇas tadapekṣā yujyante

 

(7)

 

'pi| tato yathā yadi buddhiḥ syād, upalabhyetaiva kim indriyatādavasthyāpekṣayeti
sāmarthyam
, tathā yadi syād rasādiḥ, tadavasthendriyeṇa mayopalabhyetaiva kim
ekajñānasaṃsargiṇeti śakyam eva| tasmād bahir api niyamasambhāvanā'tidūraiva|
abhyupagame vā jñāne'py apekṣeta|

 

tatrāpi saṃvedanaikapratyakṣāpekṣaikajñānasaṃsargo'stīti
cet
, nanu na saṃvedanaṃ
nāmaikaṃ pratyakṣam asti
, dharmamātrasya tasya
pratisvaṃ bhedāt| sāmānyam āśrityaikajñānasañjñaya tu parituṣṭau
bhinnendriyagrāhyayor api svasaṃpvedanendriyajñānaviṣayayor api vā prasaṅgaḥ|

 

yayoḥ sator anyonyapratyakṣāvyabhicāraḥ, tatreyaṃ vyavastheti cet, rūpayor api nāyaṃ niyamaḥ, pradeśapiśācayor adarśanāt| viśiṣṭayor asty
eva| na ca sāmānyāparādho viśeṣam āskandatīti cet
, evam api śabdākāśayoḥ śabdamanaskārayor vā
prasaṅgaḥ| na hy ākāśapratyakṣaṃ manaskārasaṃvedanapratyakṣaṃ vā sattve
śabdasya pratyakṣaṃ vyabhicarati| vyabhicāre punaḥ kāryānupalabdher anekāntaprasaṅgaḥ|
tasmād avyāpakam ekajñānāpekṣaṇam| anyasyāpi ca sulabham ity alaṃ vimatyā|

 

api cāyaṃ cittayor ekajñānasaṃsargo'pūrva eva, mukhyasyābhāvāt, gauṇasya caikāyatanasaṅgrahābhāvāt|

 

upalakṣaṇam ekāyatanasaṅgraha iti cet, ekajñānasaṃsarga eva kiṃ nopalakṣaṇam
ākhyāyate
? prakṛtaghaṭodāharaṇāpekṣayā
tu dvayam apy etad uktam ity anabhiniveśaḥ| yathā hy ekāyatanasaṅgraheṇa

anyonyapratyakṣāvyabhicāra upalakṣyate, tathaikajñānasaṃsargeṇāpi pratiyogimātrāpekṣaiveti
yujyate|

 

(8)

kaś ca kasya pratiyogī? yayor ekākāniyataṃ pratyakṣam
itarābhāvaniścayam upapādayituṃ śaknotīti| kayoś caivamanupalabdhiḥ
? yayor ekapratyakṣam aparapratyakṣāvyabhicāri|
tayor hi sator naikarūpaniyatā pratipattiḥ
, asambhavāt| tatas tāv aviśiṣṭakāladeśadaśāsantānāpekṣaya'nyonyasya
pratiyoginau vyavasthāpyete| sadṛśaḥ saṃvitilābhalakṣaṇo'yogas tayor iti kṛtvā|
ata eva tayor ekākāraniyataṃ vedanam anyasya pratiṣedhavikalpam upapādayituṃ
śaknotīti tādṛśām abhāvaḥ pratyakṣasiddho'bhidhīyate| tam eva niścayaṃ mūḍhaṃ
prati pratiyogyupalambhasvabhāvānupalabdhir upalabdhiyogyatā yugayoginaḥ
santanvantī vyāhāravyavahārāv api sādhayatīti tāvataivetaramatapratikṣepeṇa
svabhāvaphalayor api pariniṣṭhāsiddhau kim ekendriyagrāhyatāpekṣopagraheṇa
?

 

ayaṃ hi pratiyoga ekenānekena vendriyeṇa
grāhyayor arthayor jñānayor jñānārthayor vā sādhāraṇo'bhāvasādhane ca
nirapavāda iti kas tadanurodhaḥ
? yathā hi bhūtalakalasayor jñānayor vaikarūpavedanam anyapratyakṣāvyabhicāritayā
tadabhāvaniścayotpādane paryāptam
,  tathā
pānakapānakarmaṇi dvayam upalabdhavatas tādavasthyasaṃvedinaḥ pradīpakavalane
sparśamātropalabdhī rasābhāvaniścayajanane|

 

(9)

 

svavikalpākāramātrasaṃvedanaṃ vā
sannihitasparśābhāvāvasāya sādhane śaknoty eva| na hi tadvikalpavedanaṃ tadā
sataḥ sparśasya pratyakṣaṃ vyabhicarati|

 

na cānyonyapratyakṣāvyabhicārād anyad anyatrāpi
dvitīyābhāvaniścayotpādanasāmarthyaṃ nāma| nāpy abhāvaniścayotpādanasāmarthyād
arthāntaram abhāvapratyakṣīkaraṇaṃ nāma| na hy asau vigrahavān
, yataḥ sākṣātkartavyaḥ|

 

yadā ca paryudāsena pratiyogy evābhāvaḥ, tadā tv asya mukhyaiva pratyakṣasiddhir iti
yuktaṃ sarvatra vyavahāraphalatvam| na cāyaṃ pratiyogaḥ svabhāvādiviprakarṣiṇāṃ
kenacid asti
, yena kasyacit pratyakṣaṃ
tadabhāvavibhāvanāya prabhavet| na caivaṃ nivṛttimātram anupalabdhir uktā
bhavati|

 

bhaṭṭas tu paryudāsapakṣe'pi yathoktaṃ
pratiyoginam anapekṣyānyamātrasyopalabdhim anupalabdhiṃ pramāṇayatīti tanmate
yuktaḥ piśācādipratikṣepaḥ| rūpadarśinas tu rasas taddeśaviprakṛṣṭa eva| na
tena pratiyogaṃ yathoktam āvahati| rasanāgrasaṅgī tu nābhāvam anupalabdhau
vyabhicaratiti na doṣaḥ kaśclt| ata eva kāryānupalabdhyādīnām sākṣād akṣamaḥ
svabhāvānupalabdhāv antarbhāvaḥ paramparyeṇocyate
, tādṛśasya pratiyogasyābhāvat|

 

tasmād upalambhayogyatāprāptasyānupalambha ity
eva dṛśyānupa labdher lakṣaṇam| sa ca yathoktapratiyogyupalambharūpatayā
siddhasyābhāvasya vyavahārikasyaivāvatiṣṭhata iti na nyāyaśāstrayor uparo-

 

(10)

 

dhaḥ| ekendriyagrāhyopanyāsas tu ghaṭādyudāharaṇāpekṣa
eva mantavya iti sthitam|

 

tatra, yadā tāvat timirālokasañjñite ākāśapradeśe
dśyamāne devakulādau vā bheryādiravābhāvaṃ pratipadyate
, tadā tad eva tadekākāroparaktajñānaviṣayībhavajjñānaṃ
va tādṛśaṃ niyataprāptikapratyakṣodayasya niṣedhyasya tajjñānasya vā
paryudāso'nupalabdhiḥ|

avyāpṛtacakṣus tu rasādis tajjñānaṃ vā'ntato
manaskārākāro jñeyaparyudāsaḥ| tatsaṃvedanaṃ ca paryudāsaḥ|

 

na hi tad api śabdapratyakṣodayavinākṛtam
upapadyate paṭuśravaṇasya| nirvikalpakasya tu na niṣedhe' dhikāraḥ| kevalaṃ
yāvaddeśasambaddhasya dhvaner adhyakṣaṃ na vyabhicarati rasādipratyakṣaṃ

vikalpākārasaṃvedanaṃ vā tāvaddeśaśabdāpekṣa eva
paryudāso vaktavyaḥ
, anyaṃ prati
pratiyogasyānyonyapratyakṣāvyabhicāralakṣaṇasya vaktum aśakyatvāt| tataś ca
pūrvavat pratyakṣasiddhir abhāvasya|

vyavahāraś ca phalaṃ dṛśyānupalabdher eva
śabde'pīti siddham|

ekadhīvirahe'py asyā vyāpārānuparodhataḥ|

anākṛṣṭer aniṣṭasya pratiyogisamāśrayāt ||2||

iti|

ālokādisamagratādhigataye
janmādhikavyañjakāipekṣe sūcita ekadhīparicayo'śabdapradīpādiṣu| kiñcit tu
śrutadṛṣṭapūrvimanasas tādṛgdaśāsaṃvido'nyeṣu svānupalabdhir eva hi
ravādyākāraśūnyānyadhīḥ|

(11)

 

nākṣasya siddhaṃ yadi tādavasthyaṃ śaktir

na kāryānupalambhanasya|

akṣasya siddhaṃ yadi tādavasthyaṃ phalaṃ

na kāryānupalambhanasya||3||

avaśyāpekṣaṇīyatve svabhāvānupalabdhiṣu|

saṃsargasya kathaṃ siddhir jñānakāryādṛśo'pi vaḥ
||4||

bāhya evaiṣa niyamo yadi tatrāpi kiṃ kṛtaḥ|

pradeśamātrayogyatvāc citrā hi viṣayasthitiḥ||5||

anālokasya dhīr yadvad bādhā nānuktabhedikā|

saṃsargiṇam anādṛtya tathā bādhāt tu kutracit
||6||

tasyās tu rūpaṃ pratiyogivastuvijñānam eveti na
bhaṭṭabhittiḥ|

tathā hi so'pi pratiyogibhāvo mithaḥ

samakṣāvyabhicāra eva||7||

tata evaikavijñānam anyābhāvavikalpakṛt|

nābhāvabodho'dhyakṣeṇa tatkṛtān niścayāt paraḥ||8||

yathoktapratiyogitve saty eva kṣamam akṣajam|

tadabhāvāvasāyāyetīdṛśī vastunaḥ sthitiḥ||9||

 

nanu pratiyogy evaikajñānasaṃsargī, sākṣād ekajñānasaṃsarga syābhimatatvāt, mukhyatayā sākārasvīkārāt| tataḥ sāmarthyād
ekaśabdo'vyabhicāramātropalakṣaṇatayā'vatiṣṭhate|

 

(12)

 

pratyakṣaikajātyapekṣayā caikavṛttir eva| na
caivaṃ sañjñaṃātram
, tathāruḍhadarśanāt, yathā eko vrīhiḥ sampannaḥ subhikṣaṃ karoti
iti| tena yatrāpy ekajñānasaṃsargiṇi dṛśyamāna iti ucyate
, tatrāpy anyonyapratyakṣāvyabhicāriṇīty ayam
evārthaḥ| ekāyatanabhāva eva

tūpalakṣaṇatayā prakṛtāpekṣatayā vyākhyeyaḥ, yathā pradeśas tajjñānaṃ cānupalabdhir iti|
tataś ca svabhāvānupalabdhau pratiyogisamāśraya ity ekajñānasaṃsargasamāśraya
evokto bhavatīti katham avyāpakam ekajñānasaṃsargitvaṃ nāma
? satyam evam|

pratiyugavasitaikadhīsthitir yadi bhavate
pratibhāti kā kṣatiḥ|

nanu sakalakalāpasaṃhṛtaṃ svayam adṛśo'stu niṣedhanaṃ
dhvaneḥ||10||

 

anyonyapratyakṣāvyabhicārasya kenāpi dhvanāv
api sambhavāt
, itarasya tu
pratiyogino'yogāt| pratiyogaparyavasitam ekajñānasaṃsargaṃ manyamānasya
svānupalabdhitaḥ prakṛtaniṣedhe kā'parāpekṣā
? tasmān na yogyadeśāśeṣaśabdābhāvasādhane
jñānakāryānupalambhaḥ śaraṇīkaraṇīyaḥ
, svabhāvānupalabdhyaiva siddher iti|
timirālokayos tu parasparadeśaparihāreṇa sthitayor abhinnendriyakṛta
evaikajñānasaṃsargaḥ sulabha iti tadabhāvasādhanādhikāre dūrataiva
svabhāvānupalambhād anyasādhanacinteti sarvaśabdābhāvacarcā samāptā|























































































































































































































































































































(13)